Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आमित्रीय (Samskrit Shabdroop - आमित्रीय)

आमित्रीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआमित्रीयःआमित्रीयौआमित्रीयाः
द्वितीया (to)आमित्रीयम्आमित्रीयौआमित्रीयान्
तृतीया (by/with/through)आमित्रीयेणआमित्रीयाभ्याम्आमित्रीयैः
चतुर्थी (to/for)आमित्रीयायआमित्रीयाभ्याम्आमित्रीयेभ्यः
पञ्चमी (from)आमित्रीयात् / आमित्रीयाद्आमित्रीयाभ्याम्आमित्रीयेभ्यः
षष्ठी (of/'s)आमित्रीयस्यआमित्रीययोःआमित्रीयाणाम्
सप्तमी (in/on/at/among)आमित्रीयेआमित्रीययोःआमित्रीयेषु
सम्बोधनम् (O!)हे आमित्रीय !हे आमित्रीयौ !हे आमित्रीयाः !