संस्कृत शब्दरूप - आमित्रीय (Samskrit Shabdroop - आमित्रीय)
आमित्रीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आमित्रीयः | आमित्रीयौ | आमित्रीयाः |
द्वितीया (to) | आमित्रीयम् | आमित्रीयौ | आमित्रीयान् |
तृतीया (by/with/through) | आमित्रीयेण | आमित्रीयाभ्याम् | आमित्रीयैः |
चतुर्थी (to/for) | आमित्रीयाय | आमित्रीयाभ्याम् | आमित्रीयेभ्यः |
पञ्चमी (from) | आमित्रीयात् / आमित्रीयाद् | आमित्रीयाभ्याम् | आमित्रीयेभ्यः |
षष्ठी (of/'s) | आमित्रीयस्य | आमित्रीययोः | आमित्रीयाणाम् |
सप्तमी (in/on/at/among) | आमित्रीये | आमित्रीययोः | आमित्रीयेषु |
सम्बोधनम् (O!) | हे आमित्रीय ! | हे आमित्रीयौ ! | हे आमित्रीयाः ! |