#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आमुष्मिक (Samskrit Shabdroop - आमुष्मिक)

आमुष्मिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आमुष्मिकः

आमुष्मिकौ

आमुष्मिकाः

द्वितीया

आमुष्मिकम्

आमुष्मिकौ

आमुष्मिकान्

तृतीया

आमुष्मिकेण

आमुष्मिकाभ्याम्

आमुष्मिकैः

चतुर्थी

आमुष्मिकाय

आमुष्मिकाभ्याम्

आमुष्मिकेभ्यः

पञ्चमी

आमुष्मिकात् / आमुष्मिकाद्

आमुष्मिकाभ्याम्

आमुष्मिकेभ्यः

षष्ठी

आमुष्मिकस्य

आमुष्मिकयोः

आमुष्मिकाणाम्

सप्तमी

आमुष्मिके

आमुष्मिकयोः

आमुष्मिकेषु

सम्बोधनम्

हे आमुष्मिक !

हे आमुष्मिकौ !

हे आमुष्मिकाः !