संस्कृत शब्दरूप - आमित्र (Samskrit Shabdroop - आमित्र)
आमित्र
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आमित्रः | आमित्रौ | आमित्राः |
द्वितीया (to) | आमित्रम् | आमित्रौ | आमित्रान् |
तृतीया (by/with/through) | आमित्रेण | आमित्राभ्याम् | आमित्रैः |
चतुर्थी (to/for) | आमित्राय | आमित्राभ्याम् | आमित्रेभ्यः |
पञ्चमी (from) | आमित्रात् / आमित्राद् | आमित्राभ्याम् | आमित्रेभ्यः |
षष्ठी (of/'s) | आमित्रस्य | आमित्रयोः | आमित्राणाम् |
सप्तमी (in/on/at/among) | आमित्रे | आमित्रयोः | आमित्रेषु |
सम्बोधनम् (O!) | हे आमित्र ! | हे आमित्रौ ! | हे आमित्राः ! |