Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आमित्र (Samskrit Shabdroop - आमित्र)

आमित्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआमित्रःआमित्रौआमित्राः
द्वितीया (to)आमित्रम्आमित्रौआमित्रान्
तृतीया (by/with/through)आमित्रेणआमित्राभ्याम्आमित्रैः
चतुर्थी (to/for)आमित्रायआमित्राभ्याम्आमित्रेभ्यः
पञ्चमी (from)आमित्रात् / आमित्राद्आमित्राभ्याम्आमित्रेभ्यः
षष्ठी (of/'s)आमित्रस्यआमित्रयोःआमित्राणाम्
सप्तमी (in/on/at/among)आमित्रेआमित्रयोःआमित्रेषु
सम्बोधनम् (O!)हे आमित्र !हे आमित्रौ !हे आमित्राः !