#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आमित्र (Samskrit Shabdroop - आमित्र)

आमित्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आमित्रः

आमित्रौ

आमित्राः

द्वितीया

आमित्रम्

आमित्रौ

आमित्रान्

तृतीया

आमित्रेण

आमित्राभ्याम्

आमित्रैः

चतुर्थी

आमित्राय

आमित्राभ्याम्

आमित्रेभ्यः

पञ्चमी

आमित्रात् / आमित्राद्

आमित्राभ्याम्

आमित्रेभ्यः

षष्ठी

आमित्रस्य

आमित्रयोः

आमित्राणाम्

सप्तमी

आमित्रे

आमित्रयोः

आमित्रेषु

सम्बोधनम्

हे आमित्र !

हे आमित्रौ !

हे आमित्राः !