#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आमित (Samskrit Shabdroop - आमित)

आमित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आमितः

आमितौ

आमिताः

द्वितीया

आमितम्

आमितौ

आमितान्

तृतीया

आमितेन

आमिताभ्याम्

आमितैः

चतुर्थी

आमिताय

आमिताभ्याम्

आमितेभ्यः

पञ्चमी

आमितात् / आमिताद्

आमिताभ्याम्

आमितेभ्यः

षष्ठी

आमितस्य

आमितयोः

आमितानाम्

सप्तमी

आमिते

आमितयोः

आमितेषु

सम्बोधनम्

हे आमित !

हे आमितौ !

हे आमिताः !