Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आमित (Samskrit Shabdroop - आमित)

आमित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआमितःआमितौआमिताः
द्वितीया (to)आमितम्आमितौआमितान्
तृतीया (by/with/through)आमितेनआमिताभ्याम्आमितैः
चतुर्थी (to/for)आमितायआमिताभ्याम्आमितेभ्यः
पञ्चमी (from)आमितात् / आमिताद्आमिताभ्याम्आमितेभ्यः
षष्ठी (of/'s)आमितस्यआमितयोःआमितानाम्
सप्तमी (in/on/at/among)आमितेआमितयोःआमितेषु
सम्बोधनम् (O!)हे आमित !हे आमितौ !हे आमिताः !