संस्कृत शब्दरूप - आमित (Samskrit Shabdroop - आमित)
आमित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आमितः | आमितौ | आमिताः |
द्वितीया (to) | आमितम् | आमितौ | आमितान् |
तृतीया (by/with/through) | आमितेन | आमिताभ्याम् | आमितैः |
चतुर्थी (to/for) | आमिताय | आमिताभ्याम् | आमितेभ्यः |
पञ्चमी (from) | आमितात् / आमिताद् | आमिताभ्याम् | आमितेभ्यः |
षष्ठी (of/'s) | आमितस्य | आमितयोः | आमितानाम् |
सप्तमी (in/on/at/among) | आमिते | आमितयोः | आमितेषु |
सम्बोधनम् (O!) | हे आमित ! | हे आमितौ ! | हे आमिताः ! |