Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आमिक्ष्य (Samskrit Shabdroop - आमिक्ष्य)

आमिक्ष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआमिक्ष्यःआमिक्ष्यौआमिक्ष्याः
द्वितीया (to)आमिक्ष्यम्आमिक्ष्यौआमिक्ष्यान्
तृतीया (by/with/through)आमिक्ष्येणआमिक्ष्याभ्याम्आमिक्ष्यैः
चतुर्थी (to/for)आमिक्ष्यायआमिक्ष्याभ्याम्आमिक्ष्येभ्यः
पञ्चमी (from)आमिक्ष्यात् / आमिक्ष्याद्आमिक्ष्याभ्याम्आमिक्ष्येभ्यः
षष्ठी (of/'s)आमिक्ष्यस्यआमिक्ष्ययोःआमिक्ष्याणाम्
सप्तमी (in/on/at/among)आमिक्ष्येआमिक्ष्ययोःआमिक्ष्येषु
सम्बोधनम् (O!)हे आमिक्ष्य !हे आमिक्ष्यौ !हे आमिक्ष्याः !