#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आमिक्ष्य (Samskrit Shabdroop - आमिक्ष्य)

आमिक्ष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आमिक्ष्यः

आमिक्ष्यौ

आमिक्ष्याः

द्वितीया

आमिक्ष्यम्

आमिक्ष्यौ

आमिक्ष्यान्

तृतीया

आमिक्ष्येण

आमिक्ष्याभ्याम्

आमिक्ष्यैः

चतुर्थी

आमिक्ष्याय

आमिक्ष्याभ्याम्

आमिक्ष्येभ्यः

पञ्चमी

आमिक्ष्यात् / आमिक्ष्याद्

आमिक्ष्याभ्याम्

आमिक्ष्येभ्यः

षष्ठी

आमिक्ष्यस्य

आमिक्ष्ययोः

आमिक्ष्याणाम्

सप्तमी

आमिक्ष्ये

आमिक्ष्ययोः

आमिक्ष्येषु

सम्बोधनम्

हे आमिक्ष्य !

हे आमिक्ष्यौ !

हे आमिक्ष्याः !