संस्कृत शब्दरूप - आमिक्ष्य (Samskrit Shabdroop - आमिक्ष्य)
आमिक्ष्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आमिक्ष्यः | आमिक्ष्यौ | आमिक्ष्याः |
द्वितीया (to) | आमिक्ष्यम् | आमिक्ष्यौ | आमिक्ष्यान् |
तृतीया (by/with/through) | आमिक्ष्येण | आमिक्ष्याभ्याम् | आमिक्ष्यैः |
चतुर्थी (to/for) | आमिक्ष्याय | आमिक्ष्याभ्याम् | आमिक्ष्येभ्यः |
पञ्चमी (from) | आमिक्ष्यात् / आमिक्ष्याद् | आमिक्ष्याभ्याम् | आमिक्ष्येभ्यः |
षष्ठी (of/'s) | आमिक्ष्यस्य | आमिक्ष्ययोः | आमिक्ष्याणाम् |
सप्तमी (in/on/at/among) | आमिक्ष्ये | आमिक्ष्ययोः | आमिक्ष्येषु |
सम्बोधनम् (O!) | हे आमिक्ष्य ! | हे आमिक्ष्यौ ! | हे आमिक्ष्याः ! |