#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आमावास्यिक (Samskrit Shabdroop - आमावास्यिक)

आमावास्यिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आमावास्यिकः

आमावास्यिकौ

आमावास्यिकाः

द्वितीया

आमावास्यिकम्

आमावास्यिकौ

आमावास्यिकान्

तृतीया

आमावास्यिकेन

आमावास्यिकाभ्याम्

आमावास्यिकैः

चतुर्थी

आमावास्यिकाय

आमावास्यिकाभ्याम्

आमावास्यिकेभ्यः

पञ्चमी

आमावास्यिकात् / आमावास्यिकाद्

आमावास्यिकाभ्याम्

आमावास्यिकेभ्यः

षष्ठी

आमावास्यिकस्य

आमावास्यिकयोः

आमावास्यिकानाम्

सप्तमी

आमावास्यिके

आमावास्यिकयोः

आमावास्यिकेषु

सम्बोधनम्

हे आमावास्यिक !

हे आमावास्यिकौ !

हे आमावास्यिकाः !