Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आमनीय (Samskrit Shabdroop - आमनीय)

आमनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआमनीयःआमनीयौआमनीयाः
द्वितीया (to)आमनीयम्आमनीयौआमनीयान्
तृतीया (by/with/through)आमनीयेनआमनीयाभ्याम्आमनीयैः
चतुर्थी (to/for)आमनीयायआमनीयाभ्याम्आमनीयेभ्यः
पञ्चमी (from)आमनीयात् / आमनीयाद्आमनीयाभ्याम्आमनीयेभ्यः
षष्ठी (of/'s)आमनीयस्यआमनीययोःआमनीयानाम्
सप्तमी (in/on/at/among)आमनीयेआमनीययोःआमनीयेषु
सम्बोधनम् (O!)हे आमनीय !हे आमनीयौ !हे आमनीयाः !