संस्कृत शब्दरूप - आमनीय (Samskrit Shabdroop - आमनीय)
आमनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आमनीयः | आमनीयौ | आमनीयाः |
द्वितीया (to) | आमनीयम् | आमनीयौ | आमनीयान् |
तृतीया (by/with/through) | आमनीयेन | आमनीयाभ्याम् | आमनीयैः |
चतुर्थी (to/for) | आमनीयाय | आमनीयाभ्याम् | आमनीयेभ्यः |
पञ्चमी (from) | आमनीयात् / आमनीयाद् | आमनीयाभ्याम् | आमनीयेभ्यः |
षष्ठी (of/'s) | आमनीयस्य | आमनीययोः | आमनीयानाम् |
सप्तमी (in/on/at/among) | आमनीये | आमनीययोः | आमनीयेषु |
सम्बोधनम् (O!) | हे आमनीय ! | हे आमनीयौ ! | हे आमनीयाः ! |