Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आमक (Samskrit Shabdroop - आमक)

आमक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआमकःआमकौआमकाः
द्वितीया (to)आमकम्आमकौआमकान्
तृतीया (by/with/through)आमकेनआमकाभ्याम्आमकैः
चतुर्थी (to/for)आमकायआमकाभ्याम्आमकेभ्यः
पञ्चमी (from)आमकात् / आमकाद्आमकाभ्याम्आमकेभ्यः
षष्ठी (of/'s)आमकस्यआमकयोःआमकानाम्
सप्तमी (in/on/at/among)आमकेआमकयोःआमकेषु
सम्बोधनम् (O!)हे आमक !हे आमकौ !हे आमकाः !