#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आमयमान (Samskrit Shabdroop - आमयमान)

आमयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आमयमानः

आमयमानौ

आमयमानाः

द्वितीया

आमयमानम्

आमयमानौ

आमयमानान्

तृतीया

आमयमानेन

आमयमानाभ्याम्

आमयमानैः

चतुर्थी

आमयमानाय

आमयमानाभ्याम्

आमयमानेभ्यः

पञ्चमी

आमयमानात् / आमयमानाद्

आमयमानाभ्याम्

आमयमानेभ्यः

षष्ठी

आमयमानस्य

आमयमानयोः

आमयमानानाम्

सप्तमी

आमयमाने

आमयमानयोः

आमयमानेषु

सम्बोधनम्

हे आमयमान !

हे आमयमानौ !

हे आमयमानाः !