Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आमयमान (Samskrit Shabdroop - आमयमान)

आमयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआमयमानःआमयमानौआमयमानाः
द्वितीया (to)आमयमानम्आमयमानौआमयमानान्
तृतीया (by/with/through)आमयमानेनआमयमानाभ्याम्आमयमानैः
चतुर्थी (to/for)आमयमानायआमयमानाभ्याम्आमयमानेभ्यः
पञ्चमी (from)आमयमानात् / आमयमानाद्आमयमानाभ्याम्आमयमानेभ्यः
षष्ठी (of/'s)आमयमानस्यआमयमानयोःआमयमानानाम्
सप्तमी (in/on/at/among)आमयमानेआमयमानयोःआमयमानेषु
सम्बोधनम् (O!)हे आमयमान !हे आमयमानौ !हे आमयमानाः !