#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आम (Samskrit Shabdroop - आम)

आम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आमः

आमौ

आमाः

द्वितीया

आमम्

आमौ

आमान्

तृतीया

आमेन

आमाभ्याम्

आमैः

चतुर्थी

आमाय

आमाभ्याम्

आमेभ्यः

पञ्चमी

आमात् / आमाद्

आमाभ्याम्

आमेभ्यः

षष्ठी

आमस्य

आमयोः

आमानाम्

सप्तमी

आमे

आमयोः

आमेषु

सम्बोधनम्

हे आम !

हे आमौ !

हे आमाः !