Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आम (Samskrit Shabdroop - आम)

आम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआमःआमौआमाः
द्वितीया (to)आमम्आमौआमान्
तृतीया (by/with/through)आमेनआमाभ्याम्आमैः
चतुर्थी (to/for)आमायआमाभ्याम्आमेभ्यः
पञ्चमी (from)आमात् / आमाद्आमाभ्याम्आमेभ्यः
षष्ठी (of/'s)आमस्यआमयोःआमानाम्
सप्तमी (in/on/at/among)आमेआमयोःआमेषु
सम्बोधनम् (O!)हे आम !हे आमौ !हे आमाः !