संस्कृत शब्दरूप - आमावास्य (Samskrit Shabdroop - आमावास्य)
आमावास्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आमावास्यः | आमावास्यौ | आमावास्याः |
द्वितीया (to) | आमावास्यम् | आमावास्यौ | आमावास्यान् |
तृतीया (by/with/through) | आमावास्येन | आमावास्याभ्याम् | आमावास्यैः |
चतुर्थी (to/for) | आमावास्याय | आमावास्याभ्याम् | आमावास्येभ्यः |
पञ्चमी (from) | आमावास्यात् / आमावास्याद् | आमावास्याभ्याम् | आमावास्येभ्यः |
षष्ठी (of/'s) | आमावास्यस्य | आमावास्ययोः | आमावास्यानाम् |
सप्तमी (in/on/at/among) | आमावास्ये | आमावास्ययोः | आमावास्येषु |
सम्बोधनम् (O!) | हे आमावास्य ! | हे आमावास्यौ ! | हे आमावास्याः ! |