Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आमावास्य (Samskrit Shabdroop - आमावास्य)

आमावास्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआमावास्यःआमावास्यौआमावास्याः
द्वितीया (to)आमावास्यम्आमावास्यौआमावास्यान्
तृतीया (by/with/through)आमावास्येनआमावास्याभ्याम्आमावास्यैः
चतुर्थी (to/for)आमावास्यायआमावास्याभ्याम्आमावास्येभ्यः
पञ्चमी (from)आमावास्यात् / आमावास्याद्आमावास्याभ्याम्आमावास्येभ्यः
षष्ठी (of/'s)आमावास्यस्यआमावास्ययोःआमावास्यानाम्
सप्तमी (in/on/at/among)आमावास्येआमावास्ययोःआमावास्येषु
सम्बोधनम् (O!)हे आमावास्य !हे आमावास्यौ !हे आमावास्याः !