#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आभ्र्य (Samskrit Shabdroop - आभ्र्य)

आभ्र्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आभ्र्यः

आभ्र्यौ

आभ्र्याः

द्वितीया

आभ्र्यम्

आभ्र्यौ

आभ्र्यान्

तृतीया

आभ्र्येण

आभ्र्याभ्याम्

आभ्र्यैः

चतुर्थी

आभ्र्याय

आभ्र्याभ्याम्

आभ्र्येभ्यः

पञ्चमी

आभ्र्यात् / आभ्र्याद्

आभ्र्याभ्याम्

आभ्र्येभ्यः

षष्ठी

आभ्र्यस्य

आभ्र्ययोः

आभ्र्याणाम्

सप्तमी

आभ्र्ये

आभ्र्ययोः

आभ्र्येषु

सम्बोधनम्

हे आभ्र्य !

हे आभ्र्यौ !

हे आभ्र्याः !