Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आलोक (Samskrit Shabdroop - आलोक)

आलोक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआलोकःआलोकौआलोकाः
द्वितीया (to)आलोकम्आलोकौआलोकान्
तृतीया (by/with/through)आलोकेनआलोकाभ्याम्आलोकैः
चतुर्थी (to/for)आलोकायआलोकाभ्याम्आलोकेभ्यः
पञ्चमी (from)आलोकात् / आलोकाद्आलोकाभ्याम्आलोकेभ्यः
षष्ठी (of/'s)आलोकस्यआलोकयोःआलोकानाम्
सप्तमी (in/on/at/among)आलोकेआलोकयोःआलोकेषु
सम्बोधनम् (O!)हे आलोक !हे आलोकौ !हे आलोकाः !