#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आलोक (Samskrit Shabdroop - आलोक)

आलोक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आलोकः

आलोकौ

आलोकाः

द्वितीया

आलोकम्

आलोकौ

आलोकान्

तृतीया

आलोकेन

आलोकाभ्याम्

आलोकैः

चतुर्थी

आलोकाय

आलोकाभ्याम्

आलोकेभ्यः

पञ्चमी

आलोकात् / आलोकाद्

आलोकाभ्याम्

आलोकेभ्यः

षष्ठी

आलोकस्य

आलोकयोः

आलोकानाम्

सप्तमी

आलोके

आलोकयोः

आलोकेषु

सम्बोधनम्

हे आलोक !

हे आलोकौ !

हे आलोकाः !