Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आलक (Samskrit Shabdroop - आलक)

आलक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआलकःआलकौआलकाः
द्वितीया (to)आलकम्आलकौआलकान्
तृतीया (by/with/through)आलकेनआलकाभ्याम्आलकैः
चतुर्थी (to/for)आलकायआलकाभ्याम्आलकेभ्यः
पञ्चमी (from)आलकात् / आलकाद्आलकाभ्याम्आलकेभ्यः
षष्ठी (of/'s)आलकस्यआलकयोःआलकानाम्
सप्तमी (in/on/at/among)आलकेआलकयोःआलकेषु
सम्बोधनम् (O!)हे आलक !हे आलकौ !हे आलकाः !