Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्य (Samskrit Shabdroop - आक्य)

आक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्यःआक्यौआक्याः
द्वितीया (to)आक्यम्आक्यौआक्यान्
तृतीया (by/with/through)आक्येनआक्याभ्याम्आक्यैः
चतुर्थी (to/for)आक्यायआक्याभ्याम्आक्येभ्यः
पञ्चमी (from)आक्यात् / आक्याद्आक्याभ्याम्आक्येभ्यः
षष्ठी (of/'s)आक्यस्यआक्ययोःआक्यानाम्
सप्तमी (in/on/at/among)आक्येआक्ययोःआक्येषु
सम्बोधनम् (O!)हे आक्य !हे आक्यौ !हे आक्याः !