#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक्य (Samskrit Shabdroop - आक्य)

आक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आक्यः

आक्यौ

आक्याः

द्वितीया

आक्यम्

आक्यौ

आक्यान्

तृतीया

आक्येन

आक्याभ्याम्

आक्यैः

चतुर्थी

आक्याय

आक्याभ्याम्

आक्येभ्यः

पञ्चमी

आक्यात् / आक्याद्

आक्याभ्याम्

आक्येभ्यः

षष्ठी

आक्यस्य

आक्ययोः

आक्यानाम्

सप्तमी

आक्ये

आक्ययोः

आक्येषु

सम्बोधनम्

हे आक्य !

हे आक्यौ !

हे आक्याः !