#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आकिदन्तीय (Samskrit Shabdroop - आकिदन्तीय)

आकिदन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आकिदन्तीयः

आकिदन्तीयौ

आकिदन्तीयाः

द्वितीया

आकिदन्तीयम्

आकिदन्तीयौ

आकिदन्तीयान्

तृतीया

आकिदन्तीयेन

आकिदन्तीयाभ्याम्

आकिदन्तीयैः

चतुर्थी

आकिदन्तीयाय

आकिदन्तीयाभ्याम्

आकिदन्तीयेभ्यः

पञ्चमी

आकिदन्तीयात् / आकिदन्तीयाद्

आकिदन्तीयाभ्याम्

आकिदन्तीयेभ्यः

षष्ठी

आकिदन्तीयस्य

आकिदन्तीययोः

आकिदन्तीयानाम्

सप्तमी

आकिदन्तीये

आकिदन्तीययोः

आकिदन्तीयेषु

सम्बोधनम्

हे आकिदन्तीय !

हे आकिदन्तीयौ !

हे आकिदन्तीयाः !