संस्कृत शब्दरूप - आकिदन्तीय (Samskrit Shabdroop - आकिदन्तीय)
आकिदन्तीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आकिदन्तीयः | आकिदन्तीयौ | आकिदन्तीयाः |
द्वितीया (to) | आकिदन्तीयम् | आकिदन्तीयौ | आकिदन्तीयान् |
तृतीया (by/with/through) | आकिदन्तीयेन | आकिदन्तीयाभ्याम् | आकिदन्तीयैः |
चतुर्थी (to/for) | आकिदन्तीयाय | आकिदन्तीयाभ्याम् | आकिदन्तीयेभ्यः |
पञ्चमी (from) | आकिदन्तीयात् / आकिदन्तीयाद् | आकिदन्तीयाभ्याम् | आकिदन्तीयेभ्यः |
षष्ठी (of/'s) | आकिदन्तीयस्य | आकिदन्तीययोः | आकिदन्तीयानाम् |
सप्तमी (in/on/at/among) | आकिदन्तीये | आकिदन्तीययोः | आकिदन्तीयेषु |
सम्बोधनम् (O!) | हे आकिदन्तीय ! | हे आकिदन्तीयौ ! | हे आकिदन्तीयाः ! |