Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आकिदन्तीय (Samskrit Shabdroop - आकिदन्तीय)

आकिदन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआकिदन्तीयःआकिदन्तीयौआकिदन्तीयाः
द्वितीया (to)आकिदन्तीयम्आकिदन्तीयौआकिदन्तीयान्
तृतीया (by/with/through)आकिदन्तीयेनआकिदन्तीयाभ्याम्आकिदन्तीयैः
चतुर्थी (to/for)आकिदन्तीयायआकिदन्तीयाभ्याम्आकिदन्तीयेभ्यः
पञ्चमी (from)आकिदन्तीयात् / आकिदन्तीयाद्आकिदन्तीयाभ्याम्आकिदन्तीयेभ्यः
षष्ठी (of/'s)आकिदन्तीयस्यआकिदन्तीययोःआकिदन्तीयानाम्
सप्तमी (in/on/at/among)आकिदन्तीयेआकिदन्तीययोःआकिदन्तीयेषु
सम्बोधनम् (O!)हे आकिदन्तीय !हे आकिदन्तीयौ !हे आकिदन्तीयाः !