#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक्रन्द (Samskrit Shabdroop - आक्रन्द)

आक्रन्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आक्रन्दः

आक्रन्दौ

आक्रन्दाः

द्वितीया

आक्रन्दम्

आक्रन्दौ

आक्रन्दान्

तृतीया

आक्रन्देन

आक्रन्दाभ्याम्

आक्रन्दैः

चतुर्थी

आक्रन्दाय

आक्रन्दाभ्याम्

आक्रन्देभ्यः

पञ्चमी

आक्रन्दात् / आक्रन्दाद्

आक्रन्दाभ्याम्

आक्रन्देभ्यः

षष्ठी

आक्रन्दस्य

आक्रन्दयोः

आक्रन्दानाम्

सप्तमी

आक्रन्दे

आक्रन्दयोः

आक्रन्देषु

सम्बोधनम्

हे आक्रन्द !

हे आक्रन्दौ !

हे आक्रन्दाः !