Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्रन्द (Samskrit Shabdroop - आक्रन्द)

आक्रन्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्रन्दःआक्रन्दौआक्रन्दाः
द्वितीया (to)आक्रन्दम्आक्रन्दौआक्रन्दान्
तृतीया (by/with/through)आक्रन्देनआक्रन्दाभ्याम्आक्रन्दैः
चतुर्थी (to/for)आक्रन्दायआक्रन्दाभ्याम्आक्रन्देभ्यः
पञ्चमी (from)आक्रन्दात् / आक्रन्दाद्आक्रन्दाभ्याम्आक्रन्देभ्यः
षष्ठी (of/'s)आक्रन्दस्यआक्रन्दयोःआक्रन्दानाम्
सप्तमी (in/on/at/among)आक्रन्देआक्रन्दयोःआक्रन्देषु
सम्बोधनम् (O!)हे आक्रन्द !हे आक्रन्दौ !हे आक्रन्दाः !