#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक्रोश (Samskrit Shabdroop - आक्रोश)

आक्रोश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आक्रोशः

आक्रोशौ

आक्रोशाः

द्वितीया

आक्रोशम्

आक्रोशौ

आक्रोशान्

तृतीया

आक्रोशेन

आक्रोशाभ्याम्

आक्रोशैः

चतुर्थी

आक्रोशाय

आक्रोशाभ्याम्

आक्रोशेभ्यः

पञ्चमी

आक्रोशात् / आक्रोशाद्

आक्रोशाभ्याम्

आक्रोशेभ्यः

षष्ठी

आक्रोशस्य

आक्रोशयोः

आक्रोशानाम्

सप्तमी

आक्रोशे

आक्रोशयोः

आक्रोशेषु

सम्बोधनम्

हे आक्रोश !

हे आक्रोशौ !

हे आक्रोशाः !