Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्रोश (Samskrit Shabdroop - आक्रोश)

आक्रोश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्रोशःआक्रोशौआक्रोशाः
द्वितीया (to)आक्रोशम्आक्रोशौआक्रोशान्
तृतीया (by/with/through)आक्रोशेनआक्रोशाभ्याम्आक्रोशैः
चतुर्थी (to/for)आक्रोशायआक्रोशाभ्याम्आक्रोशेभ्यः
पञ्चमी (from)आक्रोशात् / आक्रोशाद्आक्रोशाभ्याम्आक्रोशेभ्यः
षष्ठी (of/'s)आक्रोशस्यआक्रोशयोःआक्रोशानाम्
सप्तमी (in/on/at/among)आक्रोशेआक्रोशयोःआक्रोशेषु
सम्बोधनम् (O!)हे आक्रोश !हे आक्रोशौ !हे आक्रोशाः !