#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक्रान्त (Samskrit Shabdroop - आक्रान्त)

आक्रान्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आक्रान्तः

आक्रान्तौ

आक्रान्ताः

द्वितीया

आक्रान्तम्

आक्रान्तौ

आक्रान्तान्

तृतीया

आक्रान्तेन

आक्रान्ताभ्याम्

आक्रान्तैः

चतुर्थी

आक्रान्ताय

आक्रान्ताभ्याम्

आक्रान्तेभ्यः

पञ्चमी

आक्रान्तात् / आक्रान्ताद्

आक्रान्ताभ्याम्

आक्रान्तेभ्यः

षष्ठी

आक्रान्तस्य

आक्रान्तयोः

आक्रान्तानाम्

सप्तमी

आक्रान्ते

आक्रान्तयोः

आक्रान्तेषु

सम्बोधनम्

हे आक्रान्त !

हेआक्रान्तौ !

हे आक्रान्ताः !