Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्रान्त (Samskrit Shabdroop - आक्रान्त)

आक्रान्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्रान्तःआक्रान्तौआक्रान्ताः
द्वितीया (to)आक्रान्तम्आक्रान्तौआक्रान्तान्
तृतीया (by/with/through)आक्रान्तेनआक्रान्ताभ्याम्आक्रान्तैः
चतुर्थी (to/for)आक्रान्तायआक्रान्ताभ्याम्आक्रान्तेभ्यः
पञ्चमी (from)आक्रान्तात् / आक्रान्ताद्आक्रान्ताभ्याम्आक्रान्तेभ्यः
षष्ठी (of/'s)आक्रान्तस्यआक्रान्तयोःआक्रान्तानाम्
सप्तमी (in/on/at/among)आक्रान्तेआक्रान्तयोःआक्रान्तेषु
सम्बोधनम् (O!)हे आक्रान्त !हेआक्रान्तौ !हे आक्रान्ताः !