#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक्रन्द्य (Samskrit Shabdroop - आक्रन्द्य)

आक्रन्द्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आक्रन्द्यः

आक्रन्द्यौ

आक्रन्द्याः

द्वितीया

आक्रन्द्यम्

आक्रन्द्यौ

आक्रन्द्यान्

तृतीया

आक्रन्द्येन

आक्रन्द्याभ्याम्

आक्रन्द्यैः

चतुर्थी

आक्रन्द्याय

आक्रन्द्याभ्याम्

आक्रन्द्येभ्यः

पञ्चमी

आक्रन्द्यात् / आक्रन्द्याद्

आक्रन्द्याभ्याम्

आक्रन्द्येभ्यः

षष्ठी

आक्रन्द्यस्य

आक्रन्द्ययोः

आक्रन्द्यानाम्

सप्तमी

आक्रन्द्ये

आक्रन्द्ययोः

आक्रन्द्येषु

सम्बोधनम्

हे आक्रन्द्य !

हे आक्रन्द्यौ !

हे आक्रन्द्याः !