Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्रन्द्य (Samskrit Shabdroop - आक्रन्द्य)

आक्रन्द्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्रन्द्यःआक्रन्द्यौआक्रन्द्याः
द्वितीया (to)आक्रन्द्यम्आक्रन्द्यौआक्रन्द्यान्
तृतीया (by/with/through)आक्रन्द्येनआक्रन्द्याभ्याम्आक्रन्द्यैः
चतुर्थी (to/for)आक्रन्द्यायआक्रन्द्याभ्याम्आक्रन्द्येभ्यः
पञ्चमी (from)आक्रन्द्यात् / आक्रन्द्याद्आक्रन्द्याभ्याम्आक्रन्द्येभ्यः
षष्ठी (of/'s)आक्रन्द्यस्यआक्रन्द्ययोःआक्रन्द्यानाम्
सप्तमी (in/on/at/among)आक्रन्द्येआक्रन्द्ययोःआक्रन्द्येषु
सम्बोधनम् (O!)हे आक्रन्द्य !हे आक्रन्द्यौ !हे आक्रन्द्याः !