Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्रन्दित (Samskrit Shabdroop - आक्रन्दित)

आक्रन्दित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्रन्दितःआक्रन्दितौआक्रन्दिताः
द्वितीया (to)आक्रन्दितम्आक्रन्दितौआक्रन्दितान्
तृतीया (by/with/through)आक्रन्दितेनआक्रन्दिताभ्याम्आक्रन्दितैः
चतुर्थी (to/for)आक्रन्दितायआक्रन्दिताभ्याम्आक्रन्दितेभ्यः
पञ्चमी (from)आक्रन्दितात् / आक्रन्दिताद्आक्रन्दिताभ्याम्आक्रन्दितेभ्यः
षष्ठी (of/'s)आक्रन्दितस्यआक्रन्दितयोःआक्रन्दितानाम्
सप्तमी (in/on/at/among)आक्रन्दितेआक्रन्दितयोःआक्रन्दितेषु
सम्बोधनम् (O!)हे आक्रन्दित !हे आक्रन्दितौ !हे आक्रन्दिताः !