Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्रन्दयमान (Samskrit Shabdroop - आक्रन्दयमान)

आक्रन्दयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्रन्दयमानःआक्रन्दयमानौआक्रन्दयमानाः
द्वितीया (to)आक्रन्दयमानम्आक्रन्दयमानौआक्रन्दयमानान्
तृतीया (by/with/through)आक्रन्दयमानेनआक्रन्दयमानाभ्याम्आक्रन्दयमानैः
चतुर्थी (to/for)आक्रन्दयमानायआक्रन्दयमानाभ्याम्आक्रन्दयमानेभ्यः
पञ्चमी (from)आक्रन्दयमानात् / आक्रन्दयमानाद्आक्रन्दयमानाभ्याम्आक्रन्दयमानेभ्यः
षष्ठी (of/'s)आक्रन्दयमानस्यआक्रन्दयमानयोःआक्रन्दयमानानाम्
सप्तमी (in/on/at/among)आक्रन्दयमानेआक्रन्दयमानयोःआक्रन्दयमानेषु
सम्बोधनम् (O!)हे आक्रन्दयमान !हे आक्रन्दयमानौ !हे आक्रन्दयमानाः !