#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक्रन्दयमान (Samskrit Shabdroop - आक्रन्दयमान)

आक्रन्दयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आक्रन्दयमानः

आक्रन्दयमानौ

आक्रन्दयमानाः

द्वितीया

आक्रन्दयमानम्

आक्रन्दयमानौ

आक्रन्दयमानान्

तृतीया

आक्रन्दयमानेन

आक्रन्दयमानाभ्याम्

आक्रन्दयमानैः

चतुर्थी

आक्रन्दयमानाय

आक्रन्दयमानाभ्याम्

आक्रन्दयमानेभ्यः

पञ्चमी

आक्रन्दयमानात् / आक्रन्दयमानाद्

आक्रन्दयमानाभ्याम्

आक्रन्दयमानेभ्यः

षष्ठी

आक्रन्दयमानस्य

आक्रन्दयमानयोः

आक्रन्दयमानानाम्

सप्तमी

आक्रन्दयमाने

आक्रन्दयमानयोः

आक्रन्दयमानेषु

सम्बोधनम्

हे आक्रन्दयमान !

हे आक्रन्दयमानौ !

हे आक्रन्दयमानाः !