#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक्रन्दयितव्य (Samskrit Shabdroop - आक्रन्दयितव्य)

आक्रन्दयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आक्रन्दयितव्यः

आक्रन्दयितव्यौ

आक्रन्दयितव्याः

द्वितीया

आक्रन्दयितव्यम्

आक्रन्दयितव्यौ

आक्रन्दयितव्यान्

तृतीया

आक्रन्दयितव्येन

आक्रन्दयितव्याभ्याम्

आक्रन्दयितव्यैः

चतुर्थी

आक्रन्दयितव्याय

आक्रन्दयितव्याभ्याम्

आक्रन्दयितव्येभ्यः

पञ्चमी

आक्रन्दयितव्यात् / आक्रन्दयितव्याद्

आक्रन्दयितव्याभ्याम्

आक्रन्दयितव्येभ्यः

षष्ठी

आक्रन्दयितव्यस्य

आक्रन्दयितव्ययोः

आक्रन्दयितव्यानाम्

सप्तमी

आक्रन्दयितव्ये

आक्रन्दयितव्ययोः

आक्रन्दयितव्येषु

सम्बोधनम्

हे आक्रन्दयितव्य !

हे आक्रन्दयितव्यौ !

हे आक्रन्दयितव्याः !