Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्रन्दनीय (Samskrit Shabdroop - आक्रन्दनीय)

आक्रन्दनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्रन्दनीयःआक्रन्दनीयौआक्रन्दनीयाः
द्वितीया (to)आक्रन्दनीयम्आक्रन्दनीयौआक्रन्दनीयान्
तृतीया (by/with/through)आक्रन्दनीयेनआक्रन्दनीयाभ्याम्आक्रन्दनीयैः
चतुर्थी (to/for)आक्रन्दनीयायआक्रन्दनीयाभ्याम्आक्रन्दनीयेभ्यः
पञ्चमी (from)आक्रन्दनीयात् / आक्रन्दनीयाद्आक्रन्दनीयाभ्याम्आक्रन्दनीयेभ्यः
षष्ठी (of/'s)आक्रन्दनीयस्यआक्रन्दनीययोःआक्रन्दनीयानाम्
सप्तमी (in/on/at/among)आक्रन्दनीयेआक्रन्दनीययोःआक्रन्दनीयेषु
सम्बोधनम् (O!)हे आक्रन्दनीय !हे आक्रन्दनीयौ !हे आक्रन्दनीयाः !