#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक्रन्दक (Samskrit Shabdroop - आक्रन्दक)

आक्रन्दक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आक्रन्दकः

आक्रन्दकौ

आक्रन्दकाः

द्वितीया

आक्रन्दकम्

आक्रन्दकौ

आक्रन्दकान्

तृतीया

आक्रन्दकेन

आक्रन्दकाभ्याम्

आक्रन्दकैः

चतुर्थी

आक्रन्दकाय

आक्रन्दकाभ्याम्

आक्रन्दकेभ्यः

पञ्चमी

आक्रन्दकात् / आक्रन्दकाद्

आक्रन्दकाभ्याम्

आक्रन्दकेभ्यः

षष्ठी

आक्रन्दकस्य

आक्रन्दकयोः

आक्रन्दकानाम्

सप्तमी

आक्रन्दके

आक्रन्दकयोः

आक्रन्दकेषु

सम्बोधनम्

हे आक्रन्दक !

हे आक्रन्दकौ !

हे आक्रन्दकाः !