Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्रन्दक (Samskrit Shabdroop - आक्रन्दक)

आक्रन्दक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्रन्दकःआक्रन्दकौआक्रन्दकाः
द्वितीया (to)आक्रन्दकम्आक्रन्दकौआक्रन्दकान्
तृतीया (by/with/through)आक्रन्दकेनआक्रन्दकाभ्याम्आक्रन्दकैः
चतुर्थी (to/for)आक्रन्दकायआक्रन्दकाभ्याम्आक्रन्दकेभ्यः
पञ्चमी (from)आक्रन्दकात् / आक्रन्दकाद्आक्रन्दकाभ्याम्आक्रन्दकेभ्यः
षष्ठी (of/'s)आक्रन्दकस्यआक्रन्दकयोःआक्रन्दकानाम्
सप्तमी (in/on/at/among)आक्रन्दकेआक्रन्दकयोःआक्रन्दकेषु
सम्बोधनम् (O!)हे आक्रन्दक !हे आक्रन्दकौ !हे आक्रन्दकाः !