#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आकर (Samskrit Shabdroop - आकर)

आकर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आकरः

आकरौ

आकराः

द्वितीया

आकरम्

आकरौ

आकरान्

तृतीया

आकरेण

आकराभ्याम्

आकरैः

चतुर्थी

आकराय

आकराभ्याम्

आकरेभ्यः

पञ्चमी

आकरात् / आकराद्

आकराभ्याम्

आकरेभ्यः

षष्ठी

आकरस्य

आकरयोः

आकराणाम्

सप्तमी

आकरे

आकरयोः

आकरेषु

सम्बोधनम्

हे आकर !

हे आकरौ !

हे आकराः !