Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आकर (Samskrit Shabdroop - आकर)

आकर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआकरःआकरौआकराः
द्वितीया (to)आकरम्आकरौआकरान्
तृतीया (by/with/through)आकरेणआकराभ्याम्आकरैः
चतुर्थी (to/for)आकरायआकराभ्याम्आकरेभ्यः
पञ्चमी (from)आकरात् / आकराद्आकराभ्याम्आकरेभ्यः
षष्ठी (of/'s)आकरस्यआकरयोःआकराणाम्
सप्तमी (in/on/at/among)आकरेआकरयोःआकरेषु
सम्बोधनम् (O!)हे आकर !हे आकरौ !हे आकराः !