संस्कृत शब्दरूप - आकाशायेय (Samskrit Shabdroop - आकाशायेय)
आकाशायेय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आकाशायेयः | आकाशायेयौ | आकाशायेयाः |
द्वितीया (to) | आकाशायेयम् | आकाशायेयौ | आकाशायेयान् |
तृतीया (by/with/through) | आकाशायेयेन | आकाशायेयाभ्याम् | आकाशायेयैः |
चतुर्थी (to/for) | आकाशायेयाय | आकाशायेयाभ्याम् | आकाशायेयेभ्यः |
पञ्चमी (from) | आकाशायेयात् / आकाशायेयाद् | आकाशायेयाभ्याम् | आकाशायेयेभ्यः |
षष्ठी (of/'s) | आकाशायेयस्य | आकाशायेययोः | आकाशायेयानाम् |
सप्तमी (in/on/at/among) | आकाशायेये | आकाशायेययोः | आकाशायेयेषु |
सम्बोधनम् (O!) | हे आकाशायेय ! | हे आकाशायेयौ ! | हे आकाशायेयाः ! |