Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आकक (Samskrit Shabdroop - आकक)

आकक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआककःआककौआककाः
द्वितीया (to)आककम्आककौआककान्
तृतीया (by/with/through)आककेनआककाभ्याम्आककैः
चतुर्थी (to/for)आककायआककाभ्याम्आककेभ्यः
पञ्चमी (from)आककात् / आककाद्आककाभ्याम्आककेभ्यः
षष्ठी (of/'s)आककस्यआककयोःआककानाम्
सप्तमी (in/on/at/among)आककेआककयोःआककेषु
सम्बोधनम् (O!)हे आकक !हे आककौ !हे आककाः !