#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आकक (Samskrit Shabdroop - आकक)

आकक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आककः

आककौ

आककाः

द्वितीया

आककम्

आककौ

आककान्

तृतीया

आककेन

आककाभ्याम्

आककैः

चतुर्थी

आककाय

आककाभ्याम्

आककेभ्यः

पञ्चमी

आककात् / आककाद्

आककाभ्याम्

आककेभ्यः

षष्ठी

आककस्य

आककयोः

आककानाम्

सप्तमी

आकके

आककयोः

आककेषु

सम्बोधनम्

हे आकक !

हे आककौ !

हे आककाः !