संस्कृत शब्दरूप - आकक (Samskrit Shabdroop - आकक)
आकक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आककः | आककौ | आककाः |
द्वितीया (to) | आककम् | आककौ | आककान् |
तृतीया (by/with/through) | आककेन | आककाभ्याम् | आककैः |
चतुर्थी (to/for) | आककाय | आककाभ्याम् | आककेभ्यः |
पञ्चमी (from) | आककात् / आककाद् | आककाभ्याम् | आककेभ्यः |
षष्ठी (of/'s) | आककस्य | आककयोः | आककानाम् |
सप्तमी (in/on/at/among) | आकके | आककयोः | आककेषु |
सम्बोधनम् (O!) | हे आकक ! | हे आककौ ! | हे आककाः ! |