संस्कृत शब्दरूप - आग्रह (Samskrit Shabdroop - आग्रह)

आग्रह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आग्रहः

आग्रहौ

आग्रहाः

द्वितीया

आग्रहम्

आग्रहौ

आग्रहान्

तृतीया

आग्रहेण

आग्रहाभ्याम्

आग्रहैः

चतुर्थी

आग्रहाय

आग्रहाभ्याम्

आग्रहेभ्यः

पञ्चमी

आग्रहात् / आग्रहाद्

आग्रहाभ्याम्

आग्रहेभ्यः

षष्ठी

आग्रहस्य

आग्रहयोः

आग्रहाणाम्

सप्तमी

आग्रहे

आग्रहयोः

आग्रहेषु

सम्बोधनम्

हे आग्रह !

हे आग्रहौ !

हे आग्रहाः !