Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आजिरेय (Samskrit Shabdroop - आजिरेय)

आजिरेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआजिरेयःआजिरेयौआजिरेयाः
द्वितीया (to)आजिरेयम्आजिरेयौआजिरेयान्
तृतीया (by/with/through)आजिरेयेणआजिरेयाभ्याम्आजिरेयैः
चतुर्थी (to/for)आजिरेयायआजिरेयाभ्याम्आजिरेयेभ्यः
पञ्चमी (from)आजिरेयात् / आजिरेयाद्आजिरेयाभ्याम्आजिरेयेभ्यः
षष्ठी (of/'s)आजिरेयस्यआजिरेययोःआजिरेयाणाम्
सप्तमी (in/on/at/among)आजिरेयेआजिरेययोःआजिरेयेषु
सम्बोधनम् (O!)हे आजिरेय !हे आजिरेयौ !हे आजिरेयाः !