Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आजवाह (Samskrit Shabdroop - आजवाह)

आजवाह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआजवाहःआजवाहौआजवाहाः
द्वितीया (to)आजवाहम्आजवाहौआजवाहान्
तृतीया (by/with/through)आजवाहेनआजवाहाभ्याम्आजवाहैः
चतुर्थी (to/for)आजवाहायआजवाहाभ्याम्आजवाहेभ्यः
पञ्चमी (from)आजवाहात् / आजवाहाद्आजवाहाभ्याम्आजवाहेभ्यः
षष्ठी (of/'s)आजवाहस्यआजवाहयोःआजवाहानाम्
सप्तमी (in/on/at/among)आजवाहेआजवाहयोःआजवाहेषु
सम्बोधनम् (O!)हे आजवाह !हे आजवाहौ !हे आजवाहाः !