पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आजवाह (Samskrit Shabdroop - आजवाह)

आजवाह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआजवाहःआजवाहौआजवाहाः
द्वितीयाआजवाहम्आजवाहौआजवाहान्
तृतीयाआजवाहेनआजवाहाभ्याम्आजवाहैः
चतुर्थीआजवाहायआजवाहाभ्याम्आजवाहेभ्यः
पञ्चमीआजवाहात् / आजवाहाद्आजवाहाभ्याम्आजवाहेभ्यः
षष्ठीआजवाहस्यआजवाहयोःआजवाहानाम्
सप्तमीआजवाहेआजवाहयोःआजवाहेषु
सम्बोधनम्हे आजवाह !हे आजवाहौ !हे आजवाहाः !