#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आजवाह (Samskrit Shabdroop - आजवाह)

आजवाह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आजवाहः

आजवाहौ

आजवाहाः

द्वितीया

आजवाहम्

आजवाहौ

आजवाहान्

तृतीया

आजवाहेन

आजवाहाभ्याम्

आजवाहैः

चतुर्थी

आजवाहाय

आजवाहाभ्याम्

आजवाहेभ्यः

पञ्चमी

आजवाहात् / आजवाहाद्

आजवाहाभ्याम्

आजवाहेभ्यः

षष्ठी

आजवाहस्य

आजवाहयोः

आजवाहानाम्

सप्तमी

आजवाहे

आजवाहयोः

आजवाहेषु

सम्बोधनम्

हे आजवाह !

हे आजवाहौ !

हे आजवाहाः !