Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आजवस्तेय (Samskrit Shabdroop - आजवस्तेय)

आजवस्तेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआजवस्तेयःआजवस्तेयौआजवस्तेयाः
द्वितीया (to)आजवस्तेयम्आजवस्तेयौआजवस्तेयान्
तृतीया (by/with/through)आजवस्तेयेनआजवस्तेयाभ्याम्आजवस्तेयैः
चतुर्थी (to/for)आजवस्तेयायआजवस्तेयाभ्याम्आजवस्तेयेभ्यः
पञ्चमी (from)आजवस्तेयात् / आजवस्तेयाद्आजवस्तेयाभ्याम्आजवस्तेयेभ्यः
षष्ठी (of/'s)आजवस्तेयस्यआजवस्तेययोःआजवस्तेयानाम्
सप्तमी (in/on/at/among)आजवस्तेयेआजवस्तेययोःआजवस्तेयेषु
सम्बोधनम् (O!)हे आजवस्तेय !हे आजवस्तेयौ !हे आजवस्तेयाः !