#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आजवस्तेय (Samskrit Shabdroop - आजवस्तेय)

आजवस्तेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आजवस्तेयः

आजवस्तेयौ

आजवस्तेयाः

द्वितीया

आजवस्तेयम्

आजवस्तेयौ

आजवस्तेयान्

तृतीया

आजवस्तेयेन

आजवस्तेयाभ्याम्

आजवस्तेयैः

चतुर्थी

आजवस्तेयाय

आजवस्तेयाभ्याम्

आजवस्तेयेभ्यः

पञ्चमी

आजवस्तेयात् / आजवस्तेयाद्

आजवस्तेयाभ्याम्

आजवस्तेयेभ्यः

षष्ठी

आजवस्तेयस्य

आजवस्तेययोः

आजवस्तेयानाम्

सप्तमी

आजवस्तेये

आजवस्तेययोः

आजवस्तेयेषु

सम्बोधनम्

हे आजवस्तेय !

हे आजवस्तेयौ !

हे आजवस्तेयाः !