संस्कृत शब्दरूप - आह्य (Samskrit Shabdroop - आह्य)
आह्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आह्यः | आह्यौ | आह्याः |
द्वितीया (to) | आह्यम् | आह्यौ | आह्यान् |
तृतीया (by/with/through) | आह्येन | आह्याभ्याम् | आह्यैः |
चतुर्थी (to/for) | आह्याय | आह्याभ्याम् | आह्येभ्यः |
पञ्चमी (from) | आह्यात् / आह्याद् | आह्याभ्याम् | आह्येभ्यः |
षष्ठी (of/'s) | आह्यस्य | आह्ययोः | आह्यानाम् |
सप्तमी (in/on/at/among) | आह्ये | आह्ययोः | आह्येषु |
सम्बोधनम् (O!) | हे आह्य ! | हे आह्यौ ! | हे आह्याः ! |