अद्य​ सोमवासरः।
🕗 ०८:२४:१८
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आह्य (Samskrit Shabdroop - आह्य)

आह्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआह्यःआह्यौआह्याः
द्वितीया (to)आह्यम्आह्यौआह्यान्
तृतीया (by/with/through)आह्येनआह्याभ्याम्आह्यैः
चतुर्थी (to/for)आह्यायआह्याभ्याम्आह्येभ्यः
पञ्चमी (from)आह्यात् / आह्याद्आह्याभ्याम्आह्येभ्यः
षष्ठी (of/'s)आह्यस्यआह्ययोःआह्यानाम्
सप्तमी (in/on/at/among)आह्येआह्ययोःआह्येषु
सम्बोधनम् (O!)हे आह्य !हे आह्यौ !हे आह्याः !