Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आह्निक (Samskrit Shabdroop - आह्निक)

आह्निक

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआह्निकःआह्निकौआह्निकाः
द्वितीया (to)आह्निकम्आह्निकौआह्निकान्
तृतीया (by/with/through)आह्निकेनआह्निकाभ्याम्आह्निकैः
चतुर्थी (to/for)आह्निकायआह्निकाभ्याम्आह्निकेभ्यः
पञ्चमी (from)आह्निकात् / आह्निकाद्आह्निकाभ्याम्आह्निकेभ्यः
षष्ठी (of/'s)आह्निकस्यआह्निकयोःआह्निकानाम्
सप्तमी (in/on/at/among)आह्निकेआह्निकयोःआह्निकेषु
सम्बोधनम् (O!)हे आह्निक !हे आह्निकौ !हे आह्निकाः !