Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इक्षुकीय (Samskrit Shabdroop - इक्षुकीय)

इक्षुकीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइक्षुकीयःइक्षुकीयौइक्षुकीयाः
द्वितीया (to)इक्षुकीयम्इक्षुकीयौइक्षुकीयान्
तृतीया (by/with/through)इक्षुकीयेणइक्षुकीयाभ्याम्इक्षुकीयैः
चतुर्थी (to/for)इक्षुकीयायइक्षुकीयाभ्याम्इक्षुकीयेभ्यः
पञ्चमी (from)इक्षुकीयात् / इक्षुकीयाद्इक्षुकीयाभ्याम्इक्षुकीयेभ्यः
षष्ठी (of/'s)इक्षुकीयस्यइक्षुकीययोःइक्षुकीयाणाम्
सप्तमी (in/on/at/among)इक्षुकीयेइक्षुकीययोःइक्षुकीयेषु
सम्बोधनम् (O!)हे इक्षुकीय !हे इक्षुकीयौ !हे इक्षुकीयाः !