Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आहुत (Samskrit Shabdroop - आहुत)

आहुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआहुतःआहुतौआहुताः
द्वितीया (to)आहुतम्आहुतौआहुतान्
तृतीया (by/with/through)आहुतेनआहुताभ्याम्आहुतैः
चतुर्थी (to/for)आहुतायआहुताभ्याम्आहुतेभ्यः
पञ्चमी (from)आहुतात् / आहुताद्आहुताभ्याम्आहुतेभ्यः
षष्ठी (of/'s)आहुतस्यआहुतयोःआहुतानाम्
सप्तमी (in/on/at/among)आहुतेआहुतयोःआहुतेषु
सम्बोधनम् (O!)हे आहुत !हे आहुतौ !हे आहुताः !