संस्कृत शब्दरूप - आहुत (Samskrit Shabdroop - आहुत)
आहुत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आहुतः | आहुतौ | आहुताः |
द्वितीया (to) | आहुतम् | आहुतौ | आहुतान् |
तृतीया (by/with/through) | आहुतेन | आहुताभ्याम् | आहुतैः |
चतुर्थी (to/for) | आहुताय | आहुताभ्याम् | आहुतेभ्यः |
पञ्चमी (from) | आहुतात् / आहुताद् | आहुताभ्याम् | आहुतेभ्यः |
षष्ठी (of/'s) | आहुतस्य | आहुतयोः | आहुतानाम् |
सप्तमी (in/on/at/among) | आहुते | आहुतयोः | आहुतेषु |
सम्बोधनम् (O!) | हे आहुत ! | हे आहुतौ ! | हे आहुताः ! |