पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आहुत (Samskrit Shabdroop - आहुत)

आहुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआहुतःआहुतौआहुताः
द्वितीयाआहुतम्आहुतौआहुतान्
तृतीयाआहुतेनआहुताभ्याम्आहुतैः
चतुर्थीआहुतायआहुताभ्याम्आहुतेभ्यः
पञ्चमीआहुतात् / आहुताद्आहुताभ्याम्आहुतेभ्यः
षष्ठीआहुतस्यआहुतयोःआहुतानाम्
सप्तमीआहुतेआहुतयोःआहुतेषु
सम्बोधनम्हे आहुत !हे आहुतौ !हे आहुताः !