#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आहुत (Samskrit Shabdroop - आहुत)

आहुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आहुतः

आहुतौ

आहुताः

द्वितीया

आहुतम्

आहुतौ

आहुतान्

तृतीया

आहुतेन

आहुताभ्याम्

आहुतैः

चतुर्थी

आहुताय

आहुताभ्याम्

आहुतेभ्यः

पञ्चमी

आहुतात् / आहुताद्

आहुताभ्याम्

आहुतेभ्यः

षष्ठी

आहुतस्य

आहुतयोः

आहुतानाम्

सप्तमी

आहुते

आहुतयोः

आहुतेषु

सम्बोधनम्

हे आहुत !

हे आहुतौ !

हे आहुताः !