#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आहिसक्थ (Samskrit Shabdroop - आहिसक्थ)

आहिसक्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आहिसक्थः

आहिसक्थौ

आहिसक्थाः

द्वितीया

आहिसक्थम्

आहिसक्थौ

आहिसक्थान्

तृतीया

आहिसक्थेन

आहिसक्थाभ्याम्

आहिसक्थैः

चतुर्थी

आहिसक्थाय

आहिसक्थाभ्याम्

आहिसक्थेभ्यः

पञ्चमी

आहिसक्थात् / आहिसक्थाद्

आहिसक्थाभ्याम्

आहिसक्थेभ्यः

षष्ठी

आहिसक्थस्य

आहिसक्थयोः

आहिसक्थानाम्

सप्तमी

आहिसक्थे

आहिसक्थयोः

आहिसक्थेषु

सम्बोधनम्

हे आहिसक्थ !

हे आहिसक्थौ !

हे आहिसक्थाः !