#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आहूत (Samskrit Shabdroop - आहूत)

आहूत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आहूतः

आहूतौ

आहूताः

द्वितीया

आहूतम्

आहूतौ

आहूतान्

तृतीया

आहूतेन

आहूताभ्याम्

आहूतैः

चतुर्थी

आहूताय

आहूताभ्याम्

आहूतेभ्यः

पञ्चमी

आहूतात् / आहूताद्

आहूताभ्याम्

आहूतेभ्यः

षष्ठी

आहूतस्य

आहूतयोः

आहूतानाम्

सप्तमी

आहूते

आहूतयोः

आहूतेषु

सम्बोधनम्

हे आहूत !

हे आहूतौ !

हे आहूताः !