Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आहेय (Samskrit Shabdroop - आहेय)

आहेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआहेयःआहेयौआहेयाः
द्वितीया (to)आहेयम्आहेयौआहेयान्
तृतीया (by/with/through)आहेयेनआहेयाभ्याम्आहेयैः
चतुर्थी (to/for)आहेयायआहेयाभ्याम्आहेयेभ्यः
पञ्चमी (from)आहेयात् / आहेयाद्आहेयाभ्याम्आहेयेभ्यः
षष्ठी (of/'s)आहेयस्यआहेययोःआहेयानाम्
सप्तमी (in/on/at/among)आहेयेआहेययोःआहेयेषु
सम्बोधनम् (O!)हे आहेय !हे आहेयौ !हे आहेयाः !