#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आह्न (Samskrit Shabdroop - आह्न)

आह्न

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आह्नः

आह्नौ

आह्नाः

द्वितीया

आह्नम्

आह्नौ

आह्नान्

तृतीया

आह्नेन

आह्नाभ्याम्

आह्नैः

चतुर्थी

आह्नाय

आह्नाभ्याम्

आह्नेभ्यः

पञ्चमी

आह्नात् / आह्नाद्

आह्नाभ्याम्

आह्नेभ्यः

षष्ठी

आह्नस्य

आह्नयोः

आह्नानाम्

सप्तमी

आह्ने

आह्नयोः

आह्नेषु

सम्बोधनम्

हे आह्न !

हे आह्नौ !

हे आह्नाः !