notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - आहिमाल (Samskrit Shabdroop - आहिमाल)

आहिमाल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआहिमालःआहिमालौआहिमालाः
द्वितीया (to)आहिमालम्आहिमालौआहिमालान्
तृतीया (by/with/through)आहिमालेनआहिमालाभ्याम्आहिमालैः
चतुर्थी (to/for)आहिमालायआहिमालाभ्याम्आहिमालेभ्यः
पञ्चमी (from)आहिमालात् / आहिमालाद्आहिमालाभ्याम्आहिमालेभ्यः
षष्ठी (of/'s)आहिमालस्यआहिमालयोःआहिमालानाम्
सप्तमी (in/on/at/among)आहिमालेआहिमालयोःआहिमालेषु
सम्बोधनम् (O!)हे आहिमाल !हे आहिमालौ !हे आहिमालाः !