#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आहिमाल (Samskrit Shabdroop - आहिमाल)

आहिमाल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आहिमालः

आहिमालौ

आहिमालाः

द्वितीया

आहिमालम्

आहिमालौ

आहिमालान्

तृतीया

आहिमालेन

आहिमालाभ्याम्

आहिमालैः

चतुर्थी

आहिमालाय

आहिमालाभ्याम्

आहिमालेभ्यः

पञ्चमी

आहिमालात् / आहिमालाद्

आहिमालाभ्याम्

आहिमालेभ्यः

षष्ठी

आहिमालस्य

आहिमालयोः

आहिमालानाम्

सप्तमी

आहिमाले

आहिमालयोः

आहिमालेषु

सम्बोधनम्

हे आहिमाल !

हे आहिमालौ !

हे आहिमालाः !