Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आहव (Samskrit Shabdroop - आहव)

आहव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआहवःआहवौआहवाः
द्वितीया (to)आहवम्आहवौआहवान्
तृतीया (by/with/through)आहवेनआहवाभ्याम्आहवैः
चतुर्थी (to/for)आहवायआहवाभ्याम्आहवेभ्यः
पञ्चमी (from)आहवात् / आहवाद्आहवाभ्याम्आहवेभ्यः
षष्ठी (of/'s)आहवस्यआहवयोःआहवानाम्
सप्तमी (in/on/at/among)आहवेआहवयोःआहवेषु
सम्बोधनम् (O!)हे आहव !हे आहवौ !हे आहवाः !