पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आहव (Samskrit Shabdroop - आहव)

आहव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआहवःआहवौआहवाः
द्वितीयाआहवम्आहवौआहवान्
तृतीयाआहवेनआहवाभ्याम्आहवैः
चतुर्थीआहवायआहवाभ्याम्आहवेभ्यः
पञ्चमीआहवात् / आहवाद्आहवाभ्याम्आहवेभ्यः
षष्ठीआहवस्यआहवयोःआहवानाम्
सप्तमीआहवेआहवयोःआहवेषु
सम्बोधनम्हे आहव !हे आहवौ !हे आहवाः !