#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आहव (Samskrit Shabdroop - आहव)

आहव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आहवः

आहवौ

आहवाः

द्वितीया

आहवम्

आहवौ

आहवान्

तृतीया

आहवेन

आहवाभ्याम्

आहवैः

चतुर्थी

आहवाय

आहवाभ्याम्

आहवेभ्यः

पञ्चमी

आहवात् / आहवाद्

आहवाभ्याम्

आहवेभ्यः

षष्ठी

आहवस्य

आहवयोः

आहवानाम्

सप्तमी

आहवे

आहवयोः

आहवेषु

सम्बोधनम्

हे आहव !

हे आहवौ !

हे आहवाः !