Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आहक (Samskrit Shabdroop - आहक)

आहक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआहकःआहकौआहकाः
द्वितीया (to)आहकम्आहकौआहकान्
तृतीया (by/with/through)आहकेनआहकाभ्याम्आहकैः
चतुर्थी (to/for)आहकायआहकाभ्याम्आहकेभ्यः
पञ्चमी (from)आहकात् / आहकाद्आहकाभ्याम्आहकेभ्यः
षष्ठी (of/'s)आहकस्यआहकयोःआहकानाम्
सप्तमी (in/on/at/among)आहकेआहकयोःआहकेषु
सम्बोधनम् (O!)हे आहक !हे आहकौ !हे आहकाः !