#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आहक (Samskrit Shabdroop - आहक)

आहक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आहकः

आहकौ

आहकाः

द्वितीया

आहकम्

आहकौ

आहकान्

तृतीया

आहकेन

आहकाभ्याम्

आहकैः

चतुर्थी

आहकाय

आहकाभ्याम्

आहकेभ्यः

पञ्चमी

आहकात् / आहकाद्

आहकाभ्याम्

आहकेभ्यः

षष्ठी

आहकस्य

आहकयोः

आहकानाम्

सप्तमी

आहके

आहकयोः

आहकेषु

सम्बोधनम्

हे आहक !

हे आहकौ !

हे आहकाः !