#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आहार (Samskrit Shabdroop - आहार)

आहार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आहारः

आहारौ

आहाराः

द्वितीया

आहारम्

आहारौ

आहारान्

तृतीया

आहारेण

आहाराभ्याम्

आहारैः

चतुर्थी

आहाराय

आहाराभ्याम्

आहारेभ्यः

पञ्चमी

आहारात् / आहाराद्

आहाराभ्याम्

आहारेभ्यः

षष्ठी

आहारस्य

आहारयोः

आहाराणाम्

सप्तमी

आहारे

आहारयोः

आहारेषु

सम्बोधनम्

हे आहार !

हे आहारौ !

हे आहाराः !