#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आहाव (Samskrit Shabdroop - आहाव)

आहाव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आहावः

आहावौ

आहावाः

द्वितीया

आहावम्

आहावौ

आहावान्

तृतीया

आहावेन

आहावाभ्याम्

आहावैः

चतुर्थी

आहावाय

आहावाभ्याम्

आहावेभ्यः

पञ्चमी

आहावात् / आहावाद्

आहावाभ्याम्

आहावेभ्यः

षष्ठी

आहावस्य

आहावयोः

आहावानाम्

सप्तमी

आहावे

आहावयोः

आहावेषु

सम्बोधनम्

हे आहाव !

हे आहावौ !

हे आहावाः !