Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आग्रहायण (Samskrit Shabdroop - आग्रहायण)

आग्रहायण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआग्रहायणःआग्रहायणौआग्रहायणाः
द्वितीया (to)आग्रहायणम्आग्रहायणौआग्रहायणान्
तृतीया (by/with/through)आग्रहायणेनआग्रहायणाभ्याम्आग्रहायणैः
चतुर्थी (to/for)आग्रहायणायआग्रहायणाभ्याम्आग्रहायणेभ्यः
पञ्चमी (from)आग्रहायणात् / आग्रहायणाद्आग्रहायणाभ्याम्आग्रहायणेभ्यः
षष्ठी (of/'s)आग्रहायणस्यआग्रहायणयोःआग्रहायणानाम्
सप्तमी (in/on/at/among)आग्रहायणेआग्रहायणयोःआग्रहायणेषु
सम्बोधनम् (O!)हे आग्रहायण !हे आग्रहायणौ !हे आग्रहायणाः !