संस्कृत शब्दरूप - आग्रहायण (Samskrit Shabdroop - आग्रहायण)
आग्रहायण
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आग्रहायणः | आग्रहायणौ | आग्रहायणाः |
द्वितीया (to) | आग्रहायणम् | आग्रहायणौ | आग्रहायणान् |
तृतीया (by/with/through) | आग्रहायणेन | आग्रहायणाभ्याम् | आग्रहायणैः |
चतुर्थी (to/for) | आग्रहायणाय | आग्रहायणाभ्याम् | आग्रहायणेभ्यः |
पञ्चमी (from) | आग्रहायणात् / आग्रहायणाद् | आग्रहायणाभ्याम् | आग्रहायणेभ्यः |
षष्ठी (of/'s) | आग्रहायणस्य | आग्रहायणयोः | आग्रहायणानाम् |
सप्तमी (in/on/at/among) | आग्रहायणे | आग्रहायणयोः | आग्रहायणेषु |
सम्बोधनम् (O!) | हे आग्रहायण ! | हे आग्रहायणौ ! | हे आग्रहायणाः ! |