#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आग्रभोजनिक (Samskrit Shabdroop - आग्रभोजनिक)

आग्रभोजनिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आग्रभोजनिकः

आग्रभोजनिकौ

आग्रभोजनिकाः

द्वितीया

आग्रभोजनिकम्

आग्रभोजनिकौ

आग्रभोजनिकान्

तृतीया

आग्रभोजनिकेन

आग्रभोजनिकाभ्याम्

आग्रभोजनिकैः

चतुर्थी

आग्रभोजनिकाय

आग्रभोजनिकाभ्याम्

आग्रभोजनिकेभ्यः

पञ्चमी

आग्रभोजनिकात् / आग्रभोजनिकाद्

आग्रभोजनिकाभ्याम्

आग्रभोजनिकेभ्यः

षष्ठी

आग्रभोजनिकस्य

आग्रभोजनिकयोः

आग्रभोजनिकानाम्

सप्तमी

आग्रभोजनिके

आग्रभोजनिकयोः

आग्रभोजनिकेषु

सम्बोधनम्

हे आग्रभोजनिक !

हे आग्रभोजनिकौ !

हे आग्रभोजनिकाः !