Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आचार्य (Samskrit Shabdroop - आचार्य)

आचार्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआचार्यःआचार्यौआचार्याः
द्वितीया (to)आचार्यम्आचार्यौआचार्यान्
तृतीया (by/with/through)आचार्येणआचार्याभ्याम्आचार्यैः
चतुर्थी (to/for)आचार्यायआचार्याभ्याम्आचार्येभ्यः
पञ्चमी (from)आचार्यात् / आचार्याद्आचार्याभ्याम्आचार्येभ्यः
षष्ठी (of/'s)आचार्यस्यआचार्ययोःआचार्याणाम्
सप्तमी (in/on/at/among)आचार्येआचार्ययोःआचार्येषु
सम्बोधनम् (O!)हे आचार्य !हे आचार्यौ !हे आचार्याः !