संस्कृत शब्दरूप - आचार्य (Samskrit Shabdroop - आचार्य)

आचार्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आचार्यः

आचार्यौ

आचार्याः

द्वितीया

आचार्यम्

आचार्यौ

आचार्यान्

तृतीया

आचार्येण

आचार्याभ्याम्

आचार्यैः

चतुर्थी

आचार्याय

आचार्याभ्याम्

आचार्येभ्यः

पञ्चमी

आचार्यात् / आचार्याद्

आचार्याभ्याम्

आचार्येभ्यः

षष्ठी

आचार्यस्य

आचार्ययोः

आचार्याणाम्

सप्तमी

आचार्ये

आचार्ययोः

आचार्येषु

सम्बोधनम्

हे आचार्य !

हे आचार्यौ !

हे आचार्याः !