#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आग्रायण (Samskrit Shabdroop - आग्रायण)

आग्रायण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आग्रायणः

आग्रायणौ

आग्रायणाः

द्वितीया

आग्रायणम्

आग्रायणौ

आग्रायणान्

तृतीया

आग्रायणेन

आग्रायणाभ्याम्

आग्रायणैः

चतुर्थी

आग्रायणाय

आग्रायणाभ्याम्

आग्रायणेभ्यः

पञ्चमी

आग्रायणात् / आग्रायणाद्

आग्रायणाभ्याम्

आग्रायणेभ्यः

षष्ठी

आग्रायणस्य

आग्रायणयोः

आग्रायणानाम्

सप्तमी

आग्रायणे

आग्रायणयोः

आग्रायणेषु

सम्बोधनम्

हे आग्रायण !

हे आग्रायणौ !

हे आग्रायणाः !