Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आग्रायण (Samskrit Shabdroop - आग्रायण)

आग्रायण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआग्रायणःआग्रायणौआग्रायणाः
द्वितीया (to)आग्रायणम्आग्रायणौआग्रायणान्
तृतीया (by/with/through)आग्रायणेनआग्रायणाभ्याम्आग्रायणैः
चतुर्थी (to/for)आग्रायणायआग्रायणाभ्याम्आग्रायणेभ्यः
पञ्चमी (from)आग्रायणात् / आग्रायणाद्आग्रायणाभ्याम्आग्रायणेभ्यः
षष्ठी (of/'s)आग्रायणस्यआग्रायणयोःआग्रायणानाम्
सप्तमी (in/on/at/among)आग्रायणेआग्रायणयोःआग्रायणेषु
सम्बोधनम् (O!)हे आग्रायण !हे आग्रायणौ !हे आग्रायणाः !