Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आङ्ग (Samskrit Shabdroop - आङ्ग)

आङ्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआङ्गःआङ्गौआङ्गाः
द्वितीया (to)आङ्गम्आङ्गौआङ्गान्
तृतीया (by/with/through)आङ्गेनआङ्गाभ्याम्आङ्गैः
चतुर्थी (to/for)आङ्गायआङ्गाभ्याम्आङ्गेभ्यः
पञ्चमी (from)आङ्गात् / आङ्गाद्आङ्गाभ्याम्आङ्गेभ्यः
षष्ठी (of/'s)आङ्गस्यआङ्गयोःआङ्गानाम्
सप्तमी (in/on/at/among)आङ्गेआङ्गयोःआङ्गेषु
सम्बोधनम् (O!)हे आङ्ग !हेआङ्गौ !हे आङ्गाः !