#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आङ्ग (Samskrit Shabdroop - आङ्ग)

आङ्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आङ्गः

आङ्गौ

आङ्गाः

द्वितीया

आङ्गम्

आङ्गौ

आङ्गान्

तृतीया

आङ्गेन

आङ्गाभ्याम्

आङ्गैः

चतुर्थी

आङ्गाय

आङ्गाभ्याम्

आङ्गेभ्यः

पञ्चमी

आङ्गात् / आङ्गाद्

आङ्गाभ्याम्

आङ्गेभ्यः

षष्ठी

आङ्गस्य

आङ्गयोः

आङ्गानाम्

सप्तमी

आङ्गे

आङ्गयोः

आङ्गेषु

सम्बोधनम्

हे आङ्ग !

हेआङ्गौ !

हे आङ्गाः !